A 958-35 Guhyakālyāṣṭottaraśatanāma

Manuscript culture infobox

Filmed in: A 958/35
Title: Guhyakālyaṣṭottaraśatanāmamantra
Dimensions: 19 x 7.5 cm x 6 folios
Material: thyāsaphu
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date: NS 883
Acc No.: NAK 6/254
Remarks:

Reel No. A 958/35

Inventory No. 41011

Title Guhyakālyāṣṭottaraśatanāma

Remarks

Author

Subject Stotra

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State complete

Size complete

Binding Hole(s)

Folios 6

Lines per Folio 5

Foliation none

Scribe

Date of Copying NS 883

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 6/254

Manuscript Features

Excerpts

Beginning

❖ oṁ namaḥ śrīguhyakālīdevyai || ||


asya śrīguhyakālyā aṣṭottaraśatanāmamahāmantrasya siddhiguhyabhairava ṛṣiḥ atibṛḥatīcchandaḥ śrīparabrahmanirvvāṇaśrīguhyakālī parameśvarī devatā 1 bījaṃ paramahaṃsa kṣraṁ śaktiḥ paramahaṃsa ▒ kīlakaṃ paramahaṃsa virvvāṇapara brahma śrīguhyakālīprasādapūrvvakaṃ dharmmārthakāmamokṣasidhyarthaṃ paramahaṃsanirvvāṇaparabrahmaśrīguhyakālīsālokyasāmīpyasārūpyasāyujyasidhyarthaṃ jape viniyogaḥ || (exp. 2t1–2b1)


End

īśānabhairavī śāntī bhausā kālī prabhāvatī ||

mahāghoraguhyakālī surāsuraṃ supūjitā || 19


anākhyā kālikā caiva mahāsaṃhārakālikā ||

sthiticanḍamahākālīsphaṭikālī śivaṃ karī || 20 ||


paraṃ jyotiṣparaṃ brahma guhyakālīti kīrttitā ||

vinivṛtya kṛpāṃ prātar japed aṣṭottaraṃ śataṃ || 21


atiguhyataraṃ divyaṃ sarvvāmnāyeṣu gopitaṃ ||

sārāt sārataraṃ badre vedatantreṣu kīrttitā || 22


sakṛjjaptvā guhyakālyāś caturvvarggaphalaṃ labhet || (fol. 5b3–6t5)


Colophon

iti śrīguhyakālyā aṣṭottaraśatanāmamantraṃ samāptaṃ || śrīguhyakālīdevīprīṇātu || śubha samvat 883 māghakṛṣṇatṛtīyā ravivāsara etasmin dine likhitvā rājñe dattam iti || 5 (exp. 6b3)

Microfilm Details

Reel No. A 958/35

Date of Filming 28-10-1984

Exposures 7

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by AP

Date 11-06-2012

Bibliography