A 958-35 Guhyakālyāṣṭottaraśatanāma
Manuscript culture infobox
Filmed in: A 958/35
Title: Guhyakālyaṣṭottaraśatanāmamantra
Dimensions: 19 x 7.5 cm x 6 folios
Material: thyāsaphu
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date: NS 883
Acc No.: NAK 6/254
Remarks:
Reel No. A 958/35
Inventory No. 41011
Title Guhyakālyāṣṭottaraśatanāma
Remarks
Author
Subject Stotra
Language Sanskrit
Manuscript Details
Script Newari
Material paper
State complete
Size complete
Binding Hole(s)
Folios 6
Lines per Folio 5
Foliation none
Scribe
Date of Copying NS 883
Place of Copying
King
Donor
Owner/Deliverer
Place of Deposit NAK
Accession No. 6/254
Manuscript Features
Excerpts
Beginning
❖ oṁ namaḥ śrīguhyakālīdevyai || ||
asya śrīguhyakālyā aṣṭottaraśatanāmamahāmantrasya siddhiguhyabhairava ṛṣiḥ atibṛḥatīcchandaḥ śrīparabrahmanirvvāṇaśrīguhyakālī parameśvarī devatā 1 bījaṃ paramahaṃsa kṣraṁ śaktiḥ paramahaṃsa ▒ kīlakaṃ paramahaṃsa virvvāṇapara brahma śrīguhyakālīprasādapūrvvakaṃ dharmmārthakāmamokṣasidhyarthaṃ paramahaṃsanirvvāṇaparabrahmaśrīguhyakālīsālokyasāmīpyasārūpyasāyujyasidhyarthaṃ jape viniyogaḥ || (exp. 2t1–2b1)
End
īśānabhairavī śāntī bhausā kālī prabhāvatī ||
mahāghoraguhyakālī surāsuraṃ supūjitā || 19
anākhyā kālikā caiva mahāsaṃhārakālikā ||
sthiticanḍamahākālīsphaṭikālī śivaṃ karī || 20 ||
paraṃ jyotiṣparaṃ brahma guhyakālīti kīrttitā ||
vinivṛtya kṛpāṃ prātar japed aṣṭottaraṃ śataṃ || 21
atiguhyataraṃ divyaṃ sarvvāmnāyeṣu gopitaṃ ||
sārāt sārataraṃ badre vedatantreṣu kīrttitā || 22
sakṛjjaptvā guhyakālyāś caturvvarggaphalaṃ labhet || (fol. 5b3–6t5)
Colophon
iti śrīguhyakālyā aṣṭottaraśatanāmamantraṃ samāptaṃ || śrīguhyakālīdevīprīṇātu || śubha samvat 883 māghakṛṣṇatṛtīyā ravivāsara etasmin dine likhitvā rājñe dattam iti || 5 (exp. 6b3)
Microfilm Details
Reel No. A 958/35
Date of Filming 28-10-1984
Exposures 7
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by AP
Date 11-06-2012
Bibliography